Home | IndiaNest | Kabir | Writers | Contribute | Search | Fonts | FeedbackContact | Share this Page!


caOnalsa

mau#ya pRYz 
khanaI  
kivata na[- 
  kivata saUcaI 
kaya-Saalaa 
kOSaaoya-  
ica~–laoK 
dRiYTkaoNa 
naR%ya  
inabanQa  
dosa–prdosa 
pirvaar 
baccaaoM kI duinayaa  
Bai@t–kala Qama- 
rsaao[-  
laoKk 
vyai>%va  
vyaMgya  
ivaivaQaa  
saMsmarNa 
saRjana 
saaih%ya kaoYa 
 

 

 

baaoiQa vaRxa ko naIcao
ivaSvamaaohna itvaarI kI kivataeM ' sa%ya ' [sa sadI ka

samvaodnaSaIlata tqaa rcanaaSaIlata sao SabdaoM maoM $pantirt haokr kivataeM gaaopnaIya saMsaar sao BaaOitk saMsaar maoM AatI hOM. Baava sao zaosa $pakar kao maaoD,nao vaalaI yah ivaQaa vaastva maoM AQyaa%ma AaOr iva&ana ko baIca ek saotu hO. saMyaaoga sao ivaSvamaaohna itvaarI poSao sao vaO&ainak‚ saOnya – vaO&ainak tqaa AaQauinaktma Saas~aoM ko AQyaota hOM‚ ]nakI kivataAaoM maoM yaqaaqa- kI jaao pkD, hO vah inaScaya hI ]sa BaavaQaara ka pirNaama hO jaao inarntr AiBavyai@t ka dbaava banaayao rKtI hO.

[na kivataAaoM maoM kiva kI p`cailat BaaYaa Cd\ma nahIM hO‚  na yao iksaI Aitvaad kI kivataeM hOM. [namaoM manauYya ko ivavaok ko ]sa pxa ko dSa-na haoto hOM jaao barabar p`itpxaI maud`a Apnaae rK kr sakara%mak inaNa-yaaoM kI tlaaSa krta hO.

AaQauinak ihndI kivataAaoM kao ApnaI p`Krta sao sampnna krnao vaalaI yao kivataeM p`cailat prmpraAaoM sao iBanna hOM. [nasao ]BartI hO ek nayaI ivaSvadRiYT jaao SabdaoM ko iGasao ipTo Aqaao-M maoM nayao Aqa- KaolatI hO. Aajatk Sabd ko inarqa-k haoto jaanao kI ~asadI ko gavaah‚ AadmaI ko saamanao saaih%ya ko haiSayao kI trf iKsak jaanao kI ivavaSata kI maud`a samaIxakaoM p~karaoM nao pazkaoM ko saamanao rKI hO — Aaja ek kiva ]sa maud`a ko ivaprIt ApnaI kivataAaOM ko saaqa KD,a hO. "

hma baat kr rho hOM — ivaSvamaaohna itvaarI ko kavya saMga`h ' baaoiQa vaRxa ko naIcao ' kI. [sa saMga`h kI kivataeM Apnao Aap maoM nayao savaala TTaolatI hu[- pazk kao na[- sadI ko mauhanao pr laa KD,a krtI hOM‚ jahaM bahut kuC hO‚ AaQauinakta hO‚ &ana hO‚ iva&ana hO‚ nayao Aayaama hOM magar ek iksma kI jaldbaaja,I hO‚ saMskRityaaoM ka xarNa hO‚ yauw hO magar ivakasa BaI hO. ivaSvamaaohna jaI kI kivataeM AaMKaoM kao qapqapa kr KaolatI hOM AaOr idKatI hOM ' sa%ya ' [sa sadI kaÑ

ivaSvamaaohna itvaarI Apnao kavya saMga`h ' baaoiQa vaRxa ko naIcao ' kI p`stavanaa maoM ilaKto hOM – " ApnaI kivataAaoM ko ivaYaya maoM na kovala kuC khnaa kizna haota hO‚ varna\ SaaoBaa BaI nahIM dota. kailadasa sao rvaInd` tk iksaI nao ApnaI kivataAaoM ko ivaYaya maoM svayaM kuC nahIM ilaKa‚ AaOr yaid tulasaI nao ilaKa BaI tao yahI ik ' kivat ivavaok ek nahIM maaoro sa%ya kh]M ilaiK kagad kaoro.' AaOr maoro ilayao yah Apnao hI karNaaoM sao saMBava nahIM hO.

yao kivataeM lambao AMtrala maoM samaya – samaya pr rcaI ga[-MÂ doSa maoM‚ ivadoSa maoM‚ ABayaarNyaaoM maoM‚ yaa~aAaoM maoM‚ idnaaMt ko samaya‚ iksaI kI p`tIxaa maoM yaa ifr eosao hI iksaI ekant maoM. [na saba kivataAaoM kI Alaga – Alaga Civa yaa saamaUihk Civa ibambaaoM ko Wara yaa sapaTbayaanaI ko Wara pazkaoM kao imala saktI hO. kuC kivataeM ]nhoM AcCI laga saktI hOM AaOr kuC nahIM. AcCI kivata ek ]d\gama kI trh hO ]sasao Aanand kI QaaraeM fUTtI hOM AaOr kBaI kBaI kivataAaoM kI BaI. [sailayao kiva kI vaastivak phcaana ]sakI AcCI kivataAaoM sao bananaI caaihyao na ik na AcCI laganao vaalaI kivataAaoM sao. ek kivata jaao iksaI kao AcCI na lagao‚ Anya iksaI kao Ad\Baut laga saktI hO. ek hI kivata ivaiBanna pazkaoM maoM ivaiBanna AnauBaUityaaM‚ rsa yaa p`itiËyaa jagaa saktI hO‚ yah ]sakI Sai@t hO‚ duba-lata nahIM.

maOM nao [na kivataAaoM kao kagad pr ]tara hO‚ lagaBaga ]sa AartI kI trh jaao klyaaNakarI dovata kaoo ]sako Gar jaanao kI p`orNaa dotI hO. hma kiva jaao ' baoGar' hOM‚ @yaa kivataAaoM maoM Apnao Gar nahIM laaOTtoÆ

ivaSvamaaohna itvaarI jaI kI kivataAaoM pr ivaiBanna saaih%yakaraoM kI iTPpiNayaaM yahaM ]d\QaRt hOM —

" ek CaoTI saI maClaI maoM
iktnaI takt hO
ik saaro Amaoirka sao
saaro saMsaar sao
sarksa kratI hO."
AvakaSa p`aPt vaa[sa eyar maaSa-la AaOr jaanao – maanao pxaI ivaSaoYa& itvaarI kI ]pya-u@t pMi@tyaaM ]nakI ijasa kivata ko AMt maoM AatI hO‚ ]saka SaIYa-k hO ' Amaoirka ka saamauid`k sarksa'. ]nako saMga`h ko [saI cair~ nao mauJao KasataOr sao AakRYT ikyaa ik
]saka vastu – flak baaoiQavaRxa sao imaiSagana JaIla tk fOlaa huAa hO. [sasao ]nako pasa jaao ek ivaSaala AnauBava – sampda hO‚ ]saka pta calata hO – yaaina vah kccaa maala ijasakI klaa%,mak pirNait saaih%ya khlaatI hO. saMga`h kI kivataAaoM sao gauja,rto hue maOM nao AnauBava ikyaa ik [sa samaRw smaRit vaalao rcanaakar ko BaItr ]sa saaro smaRitkaoYa kao kivata ko Qaratla tk KIMca laanao kI ek saccaI baocaOnaI hO AaOr Saayad qaaoD,I hD,baD,I BaI. [sa isqait kI Jalak Anaok kivataAaoM maoM doKI jaa saktI hO. pr jahaM tk [sa rcanaa%mak %vara sao ]bar kr kiva AnauBava ko tla maoM p`vaoSa krta hO‚ vahaM eosaI gaIta%mak pMi@tyaaM sahja hI ]tr AatI hOM —

maora saara Aist%va
]sa AMjaulaIBar p`kaSa sao
haota rha ihrNyamaya

prntu ' baaoiQavaRxa ko naIcao ' kI mau#ya p`vaRi<a yah gaIta%makta nahIM hO. yahaM j,yaadatr kivataAaoM maoM ek eosaI inarayaasa sapaT baocaOnaI imalaogaI‚ jaao caIj,aaoM kao saIQao – saIQao saamanao rK donao maoM hI Apnao AiBavyai@t Qama- kI pUNa-ta maanatI hO. jahaM [sa ZMga – Zro- maoM kiva kao saflata imalaI‚ vahaM ek imaqakqana kI KUbasaUrtI BaI idKa[- pD,tI hO

caavala sao Baat bananao kI saugaMQa
ek BaUKa jaanata hO
………
caavala kI sauganQa
phcaanata hO vyaaparI BaI
vah ]sakI naak ko bajaaya
KnaktI hO kovala kana maoM

[sa pustk ko pnnaaoM kao plaTto samaya maoro mana maoM dao ApoxaayaoM AaOr qaIM. ek tao kiva ko ]sa ivastRt jaIvanaaBaUit kI Jalak jaao ]sanao vaayausaonaa ko idnaaoM maoM Aija-t kI qaI AaOr dUsaro‚ ]saka saupirisqat pxaI – saMsaar‚ ijasao ]saka [tnaa gahra lagaava hO. eosao kavyaotr AnauBavaaoM kao‚ ijanakI kivata kI duinayaa maoM samaa[- lagaBaga nahIM ko barabar hO‚ kivata kI duinayaa tk laayaa jaanaa caaihyao — caaho klaa kI dRiYT sao [samaoM ijatnaa BaI jaaoiKma hao. maOM AaSaa krta hUЂ kiva ka Agalaa p`yaasa ]sao Saayad [sa idSaa kI Aaor BaI lao jaayao AaOr yaid yah hao sakta tao ihndI ko ilayao ek ibalakula na[- caIja, haogaI. AaSaa maOM yah BaI krta hUÐ ik Agalao saMga`h maoM Saayad ]sa naID, ko kuC itnako BaI idKa[- pD,oM. Apnao vat-maana klaovar maoM yah saMga`h vayask AnauBavaaoM ka ek eosaa AnalaMkRt dstavaoja hO — ek 'baahrI' vyai@t kI kivata ko drvaajao pr ek eosaI ivanama` dstk‚ jaao AnasaunaI nahIM jaayaogaI.

— kodar naaqa isaMh

' baaoiQavaRxa ko naIcao ' EaI ivaSvamaaohna itvaarI ka dUsara kavya saMga`h hO. ]naka phlaa saMga`h AnauBaUit ko nayao tovar AaOr AiBavyai@t ko nayao AMdaja, ko karNa kafI cacaa- ka ivaYaya rha hO. p`stut saMklana kI kivataAaoM maoM p`ork AnauBaUit AiQak spYT AaOr AiBavyaMjanaa SaOlaI AiQak AaSvast hao gayaO hO.
[na kivataAaoM kI AaQaar – BaUima ka inamaa-Na tIna t%vaaoM sao huAa hO Á vaO&ainak caotnaa‚ vat-maana jaIvana kI ivasaMgaityaaoM ka Ahsaasa AaOr sahja maanava – saMvaodnaa.
AaQauinak yauga maoM iva&ana kI navaIna ]plaibQayaaoM ko Wara kiva – klpnaa ko ivastar ko ilayao AsaIma ixaitja ]d\GaaiTt hue hOM AaOr caotnaa maoM ek navaIna p`vaRi<a ka ]nmaoYa huAa hO.
p`stut saMklana kI Anaok kivataAaoM kI savaOd\ya AnauBaUit AaOr AiBavyai@t daonaaoM maoM [saka saundr p`itflana huAa hO.

vat-maana jaIvana trh – trh kI saamaaijak‚ Aaiqa-k AaOr rajanaIitk ivasaMgaityaaoM sao [tnaa AaËant hO ik kao[- p`bauw vyai@t ]sasao p`Baaivat hue ibanaa nahIM rh sakta. samvaodnaSaIla kiva kI yah tao Ainavaaya- inayait hO. [na kivataAaoM maoM yah p`Baava khIM sahja sahanauBaUit ko $p maoM‚ khIM maIzo AaOr khIM tIKo vyaMgya ko $p maoM vya@t huAa hO.
jaOsaa ik maOM nao AarMBa maoM saMkot ikyaa hO‚ [na kivataAaoM maoM kiva $p – rcanaa ko p`it AiQak AaSvast hao gayaa hO. iva&ana ko xao~ maoM saMga`hIt navaIna ]pkrNaaoM ko karNa ibamba – yaaojanaa maoM vaOivaQya AaOr AaQauinak jaIvana vyavahar ko nayao mauhavaroaM ko p`yaaoga Sabd – ivanyaasa maoM ek Kasa trh kI taja,gaI Aa gayaI hO.

BaaOitk iva&ana ko xao~ maoM maanava – ivajaya ko ica~ – ivaica~ AiBayaanaaoM ka p`amaaiNak &ana AaOr saamaaijak Qaratla pr vat-maana jaIvana kI jaiTlataAaoM ka yaqaaqa-baaoQa AaQauinak kivataAaoM ka p`BaavaI gauNa hO‚ prntu kivata ka p`aNat%va tao Aaja BaI )dya – rsa sao AiBaisa@t maanava – samvaodnaa hI hO. vah saba [nakI kivataAaoM maoM Anaayaasa imala jaata hO.

  Da^º nagaond

`'baaoiQa vaRxa ko naIcao' – pustk pircacaa-

 ' itvaarI jaI kI kivata maoM vyaaoma kI gairmaa hO AaOr [maart kI Bavyata BaI 'Ê yao ]d\gaar qao Da ,isaMGavaI ko 'ihndI pustk gaaoYzI' ko t%vaavaQaana maoM [MiDyaa hOibaTOT saOMTr maoM hao rhI ivaSvamaaohna itvaarI ko nayao kavyasaMga`h ' baaoiQa vaRxa ko naIcao ' kI pircacaa- maoM. EaImatI Saarda dubao kI sarsvatI vandnaa tqaa kbaIr ko ek Bajana ko baadÊ saMcaalana kr rho idivak rmaoSa nao kha ikÊ ' eyar vaa[sa maaSa-la ivaSvamaaohna itvaarI ka bahumauKI vyai@t%va na kovala ]nakI Aanand pMCI inaharna kaÊ KaD,I yauw 91 tqaa ]pga`h ko baahr BaItr jaOsaI rcanaaAaoM maoM pirlaixat haota hO varna ]nakI kivataAaoM maoM BaI doKa jaa sakta hO.mauJao ]naka pircaya nahIM donaa hO @yaaoMik pircaya doMgao eyar maaSa-la vaIr naarayaNa’ ijanhaonao khaÊ ' 1958 maoM jaba vao ApnaI phlaI inayaui> pr Aagara Aayao qao maorI ]nasao tBaI ima~ta hao ga[- qaI.vao ]na idnaaoM vaayailana bajaayaa krto qao.hma laaoga saaih%ya‚ saMgaIt klaa pr cacaa- ikyaa krto qao AaOr tBaI sao maOM ]nakI p`itBaa ka kayala hao gayaa qaa.'

" maOM tao ivaSvamaaohna jaI ko ivaSaala baaoiQa vaRxa kI funaigayaaoM pr ek pxaI ko samaana hI ]D,ta baOzta kuC doKnao ka p`ya%na kr rha hUM "Ê [na SabdaoM sao Da , hrISa navala nao ApnaI cacaa- ka p`armBa ikyaa. 'Qyaana sao saunaao AanaMdÀ raogaaoM ka hao gayaa hO AntÀ vaRwavasqaa ka nahIM hO kao[- DrÀ Aba kuC nahIM maaMganaa hO yayaait kao pu~ saoÀ imalatI hO ivayaaga`a BaI Kulao baajaar maoMÀ basa caaihyao kuC Dalar AaOr. , , , ,' yao pMi>yaaM paScaa%ya Baaogavaad ko hmaaro samaaja pr pD, rho duYp`Baava kao vyaMgya kI tIva``ta sao AiBavya> krtI hOM. ‘mahana ivasfaoT’ kivata kI ‘maora idk\kala jaao mauT\zI maoM hI saIimat qaa’ Aaid pMi>yaaM tqaa ‘kMcanajaMGaa’ jaOsaI kivataeM hmaoM p`kRit ko inakT lao jaatI hOM. ‘javaakusauma’ pZ,kr kailadasa kI p`oma kivatayaoM  yaad AatI hOM. ‘Amaoirka ka saamauid`k sarksa’ maoM Amaoirka kI dadaigarI pr tIKa p`har hO. Amaoirka sao laokr Baart tk ]nakI +iYT jaatI hO. ]nakI CaoTI ‘kivata 1’ – Baaogaa huAa sauK dd- dota hO Sabd kao Aqa-ÀdUsaro ka duK dd- dota hO jaIvana kao Aqa-À Sabd sao pro jaIvana ka dd- dota hO kivata kao Aqa- ’ maoM vaastva maoM tIna kivatayaoM hOM. kuC kivataAaoM maoM eosaa lagata hO ik kiva AaMKaoM doKa hala p`stut krta hO ikntu ]nako BaItr AMt maoM kivata ka dSa-na haota hO jaOsao ‘kMcanajaMGaa’ maoM .]nakI kivataAaoM maoM Bai>kala BaI hO rIitkala BaIÊ Cayaavaad BaI hO AaOr A%yaMt AaQauinak tao vao hOM hI.]nakI kuC kivataAaoM maoM lagata hO ik dSa-na BaI hOÊ yaid vah inarayaasa hO tao kivata kao Sai>SaalaI banaata hOÊ AaOr yaid saayaasa hO tba vah kmajaaor krta hO.ivaSvamaaohna itvaarI vaOiSvak caotnaa ko kiva hOM.

idivak rmaoSa nao cacaa- kao Aagao baZ,anao ko ilayao EaI ivaVanand dUbao kao Aamain~t krto hue kha ik itvaarI jaI kI kivataAaoM maoM prmpra AaOr p`yaaoga saaqa saaqa calato hOM.sambanQaaoM kI kivataeM gaayaba hao ga[- qaIMÊ ]nakI vaaipsaI naaOvaoM dSak maoM hu[-. itvaarI jaI kI kivataeM icaiD,yaaMÊ paOQaoÊ maRgaCaOnao Aaid ko maaQyama sao jaao maanavaIya sambanQa dSaa-tI hOM vao ekdma hRdya kao spSa- krtI hOM. mauJao ‘maRgaCaaOnaa kivata [sa +iYT sao bahut psaMd hO.

EaI dUbao nao kha ik jaba maOnao pihlaI kivata – Anant ka AMt’ pZ,I maOM Acarja maoM pD, gayaa.Anant tao vahI ik ijasaka Ant na hao sakoÊ yah tao gahra Antiva-raoQa hO.ifr maMOnao ivacaar ikyaa.kivata vaOsao tao pyaa-varNa ko p`dUiYat haonao kI icanta AiBavya> kr rhI hO. ikntu [samaoM QauAaM AaOr QaUla saUrja kao ZMk rha hO. tba mauJao gaIta ko tIsaro AQyaaya ka Slaaok yaad Aayaa ijasaka Aqa- hO ik ijasa trh Aigna kao QauAaM ZMk laota hO ]saI trh &ana kao kama $pI A&ana ZMk laota hO. &ana Aqaa-t ba`h\ma &ana hI tao Anant hOÊ jaba A&ana &ana kao ZMk laota hO tba Anant ka ek trh sao Ant hao sakta hO. [saI Baava kao Aagao lao jaato hue kiva khta hO ik AakaSa nadI pva-t Aaid saba baoca rha hO. AakaSa pMca mahaBaUtaoM maoM sabasao pihlaa t%va hOÊ AaOr pRqvaI PaaMcavaaM. tqaa pRqvaI maoM SabdÊ spSa-Ê $pÊ rsa tqaa gaMQa paMcaaoM gauNa hOM tba eosao maoM saRiYT maoM bacaogaa @yaa ² ‘Aaja tao Anant BaI xaNa ka mauMh tak rha hO’ –  iktnaa Ad\Baut ]pyaaoga hO ik hma xaNa ko jaIvana ko ilayao Anant ka bailadana kr rho hOM.[sa kivata maoM pyaa-varNa ko  A%yaMt p`asaMigak AiBaQaa%mak Aqa- ko BaItr saaro $pk AQyaa%ma kI AMtQaa-ra kao BaI vya> krto hOM.itvaarI jaI kI kivataAaoM maoM gahro maoM Anaok AqaaoM- kI AntQaa-raeM hOM. maOM samaya ko ABaava ko karNa kovala AaQyaai%mak yaa daSa-inak Aqa- ko AntQa-ara kI hI cacaa- k$Mgaa.

‘maaM ka Aanana’ kivata maoM ba`*maaND ko kalao ga*var kI saaoKnao kI Sai> ko samaana maaM kI duK kao saaoKnao kI Sai> ka vaNa-na hO.AaOr Aa%mailaPt kivata maoM maatR%va ka maaohk vaNa-na hOÊ [nakI kivataAaoM maoM maaM ka haonaa mah%vapUNa- hOM @yaaoMik maaM AaQyai%mak icantna ko ilayao pihlaa ibandu hO. [saI trh ‘ kNa AaOr trMga’ kivata maoM AaQyaa%ma AaOr iva&ana ka Ad\Baut imaEaNa hOÊ ijasa trh kba kNa trMga bana jaata hO AaOr kba trMga kNaÊ ]saI trh kba caotna t%va pdaqa- bana jaata hOÊ AaOr kba pdaqa- caotnaÊ ABaI BaI rhsyamaya hOÊ AaOr vaastva maoM daonaaoM ek hOM. [nakI p`oma kivata ‘Aaja jaba Acaanak barsaaoM baad’ maoM ifr [nako p`oma ka AaQaar idvya AakaSa hO. ‘lahroM’ kivata BaI AaQyaai%mak AMtQaa-ra ilayao hO. itvaarI jaI kI kivataAaoM maoM jaao AaQyaa%ma hO vah saMyaaoga nahIM hO AaOr na saayaasa hO, vah sahja hO AaOr vah gahrI saaQanaa sao hI ]pja sakta hO. mauJao [samaoM ek daoYa SaOlaI ka idKta hO – bauw AaOr Aanand ko saMvaad tao saTIk hOM ikMtu [samaoM gaIta ko dsavaoM AQyaaya kI SaOlaI maoM kRYNa AaOr Ajau-na ko saMvaad BaI hOM.

ivaiSaYT Aitiqa EaImatI ica~a maud\gala nao kha ik itvaarI jaI kI kivataeM vaOiSvak hOMÊ saamaaijak maUlyaaoM ko xarNa ka ica~Na maaima-k hOÊ AmarIkI Baaogavaad ko duYp`Baava kao imaqakaoM tqaa nayao $pkaoM Wara ‘baaoiQavaRxa ko naIcao’ kivata maoM p`BaavaI SaOlaI maoM ]Gaara gayaa hOÊ ]pnyaasaaoM kI trh Aaja ko samaya kI pD,tala krtI yah ek sava-EaoYz kivata hO @yaaoMik yah baaoiQavaRxa Aaja ko saaro jaIvana kao samaoTo hue hO.

mau#ya Aitiqa Da ,laxmaImalla isaMGavaI nao jaaor doto hue kha ik itvaarI jaI kI kivataAaoM maoM vaayausaonaa kI jaIvanaanauBaUityaaoM kI tqaa ]nako saupiricat pxaI – saMsaar kI ivastRt tqaa tIva` AiBavyai> hO.]nako AnauBava gahro kavya ko $p maoM hI AiBavya> hOM. saaro ivaSva kao tqaa kala kao doKtI prKtI hu[- [na kivataAaoM ka saMsaar samaRW hO. ‘jaoz ka pvana’ kivata maoM jaao Aanand hO vah kailadasa kI yaad idlaata hO.’ kivata 2’ maoM kiva khta hOÊ ‘ yah jaao [maart bana ga[- hOÀ ABaI [sao [maart hI khUMgaaÀ KMDhr tao kh nahIM saktaÀ KOrÀ jaao kuC BaI gait hu[- hOÀ [sakIÀ kzaor SabdaoM kaomala BaavanaaAaoMÀ ko saMga`ama maoMÀ jaOsaI BaI banaI hOÀ vah banaogaI ikMtuÀ hr baarÀivaiBanna saMBaavanaaeM ilayaoÀ vyaaoma kI gairmaa ko saaqaÀ maanasa ko sahRdya maoMÀvahIÊ vahI Bavya [maartÀ maorI kivata hO.’ itvaarI jaI kI [sa kivata ko Aqa- kI maOM puiYT krnaa caahta hUM.itvaarI jaI nao Ad\Baut Sabd gaZ,o hOMÊ yaqaa [MTrnaOT vaodÊ maOM [nakI p`Saist krta hUM.

gaaoYzI ko AQyaxa kmalaoSvar jaI nao kha ik kao[- ja,$rI nahIM ik inayaimat $p sao kivata ilaKnao vaalaa hI ]%kRYT kiva hao sakta hOÊ ivaSvamaaohna itvaarI ek ]%kRYT kiva hOM.kBaI kBaI gaOr poSaovar kiva hI Ad\Baut AaOr AnaaoKI kivataeM rcata hO jaOsao itvaarI jaI nao rcaIM @yaaoMik ]nako pasa ivapula tqaa AnaaoKI AnauBaUityaaM hOM. baat tnmayata kI haotI hOÊ kao[- maSaIna pr kaya- krto samaya BaI ]tnaa hI tnmaya hao sakta hO ijatnaa ek kiva kivata rcato samaya. kivata kagaja pr ilaKo Sabd nahIM haotI jaba tk ik vao Sabd dUsaraoM ko duK – dd- na AiBavya> kroM jaao tnmayata sao haotI hO.saBaI EaoYz kiva ek dUsaro sao Alaga haoto hOMÊ tulasaI saUrdasa sao Alaga qao‚ yao daonaaoM kbaIr saoÊ yao saba ibaharI saoÊ inaralaa hirAaOQa saoÊ ivaSvamaaohna itvaarI [na saBaI sao. ekODOimak +iYT sao pZ,nao vaalaa ivaSvamaaohna itvaarI kI kivatayaoM samaJa hI nahIM sakta. p`sannata kI baat hO ik saarI gaaoYzI ko daOrana iksaI BaI ivadoSaI Aalaaocak kao ]wirt nahIM ikyaa gayaa @yaaoMik itvaarI jaI pUrI trh sao BaartIya hOM yaVipÊ jaOsaa ik saBaI nao khaÊ vao vaOiSvak hOM AaOr A%yant AaQauinak BaI.[nhaonao jaao BaaYaa gaZ,I hO vahI Aaja kI A%yaaQauinak icaMtaAaoM kaoÊ AnaBaUityaaoM kao AiBavya> kr saktI hO. kaSa ik maoro pasa eosaI BaaYaa haotI. itvaarI jaI kao haid-k baQaa[- donao maoM mauJao KuSaI hao rhI hO.
kaya-k`ma ko Ant maoM Qanyavaad idyaa 'ihndI pustk gaaoYzI' kI mahasaicava EaImatI saaiva~I nao.

                                        p`stuit – baabaa kanapurI
janavarI 15‚2004

 
KrgaaoSa Á ivaraoQaaBaasaaoM ko saMiQasqala pr iTkI ip`yaMvad kI khainayaaM
manaaohrSyaama jaaoSaI ka ]pnyaasa ' @yaap '
daraoSa –
spindt yaqaaqa- kao dSaa-tI esaº Aarº hrnaaoT kI khainayaaM
baaoiQavaRxa ko naIcao – ivaSva maaohna itvaarI ka kavya saMga`h
vaYa- 2003 iba`Tona ko ihndI laoKkaoM kI mah%vapUNa- kRityaaM
tojaond` Samaa- kI khainayaaM Á yah @yaa hao gayaa
iCnnamasta
Á AaOrt haonao ka saca
maudao-M ka TIlaa Á maaoAna jaao dD,ao – raMgaoya raGava ka caica-t ]pnyaasa
maoro ip`ya pVaMSa – kamaayanaI sao – sauQaa ranaI
ATla ibaharI baajapoyaI
– ivalaxaNa kavya p`itBaa    
Ainava-canaIya p`oma sao baunaa rhsya laaok – 't%vamaisa'  
AaAao popo Gar calaoM :
p`Baa Kotana ka ]%kRYT ]pnyaasa  
AaQao–AQaUro : maaohna rakoSa   
[smat Aapa kI khainayaaÐ AaOr BaartIya mauislama samaaja 
ek ivad`aohI svar
Á tsalaImaa nasarIna kI kivataeM 
kalaIdasakRt ' maoGadUt ' AaOr ]sakI laaokip`yata  
jalapV Á tsalaImaa nasarIna ka nayaa kavya   
'Dar sao ibaCuD,I' kRYNaa saaobatI ka bahucaica-t ]pnyaasa  
rajaoSa jaaoSaI ka kivata saMga`h dao pMi>yaaoM ko baIca
naTnaagar kRYNa
pMcaknyaa : saargaiBa-ta s~I  
mahond` rMgaa kI ' p`oma kivataeM '    
maRdulaa gaga- ka ]pnyaasa ' icatkaobara '   
maorI ip`ya khainayaaÐ – inama-la vamaa-  
rIitkalaIna kiva ibaharI satsaM[- maoM EaRMgaar Baavanaa 
"$p" kI Ébaa[-yaaР  
lahraoM ko rajahMsa : dao ivaprIt maUlyaaoM ka WnW  
vaja-naaAaoM kao laaMGatI khainayaaM  
safdr Á kroMgao laaoga baatoM baaro maoM [sak
saMjaIva ka kqaa saMsaar AaOr ' Kaoja '   


 

     

mau#apRYz . khanaI . kivata . kaya-Saalaa . kOSaaoya- . dRiYTkaoNa . naR%ya . inabanQa . dosa–prdosa
pirvaar. bacapna . Bai@t–kala Qama- . rsaao[- . laoKk . vyai>%va. vyaMgya . ivaivaQaa . saMsmarNa . saRjana . saaih%ya kaoYa 

Home | IndiaNest | Kabir | Writers | Contribute | Search | Fonts | FeedbackContact

(c) HindiNest.com – All Rights Reserved

Contact : manisha@hindinest.com